A 431-10 Sāmudrika(lakṣaṇa)

Manuscript culture infobox

Filmed in: A 431/10
Title: Sāmudrika[lakṣaṇa]
Dimensions: 19.5 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1370
Remarks:

Reel No. A 431/10

Inventory No. 60204

Title Sāmudrikaśāstra

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 159a, no. 5960

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 11.5 cm

Binding Hole

Folios 7

Lines per Folio 15–16

Foliation figures in the middle left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1370

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya śirasā devaṃ caṃdrojvalanaśobhitaṃ ||
sarvajñaṃ sarvadraṣṭāraṃ sarvasya jagataḥ prabhuṃ ||
puruṣāṇāṃ tathā strīṇāṃ lakṣaṇaṃ ca samagrataḥ ||
adhamottamamadhyānāṃ yathā prāha payonidhiḥ ||
śobhane hastanakṣatre grahasaumyaśubhe ravau ||
pūrvāhne(!) brāhmaṇair yuktā(!) parīkṣeta vvicakṣaṇaḥ ||
brāhmaṇaṃ prathamaṃ jñeyaṃ, tathā sarvāṃgalakṣaṇa ||
dantakeśanakhaśmaśrugaṃdhavarṇasvarādibhiḥ || (fol. 1r1–4)

End

tuṃvīpuṣpasamaṃ gaṃdhaṃ atha(!) lākṣāsugaṃdhikā ||
tasyā na grasate garbho durbhagānī(!) ca jāyate ||
caṃpakāśokapuṣpāṇāṃ yadi gaṃdho bhave(!) striyaḥ ||
subhagā sābhaven nityaṃ bharttāraṃ(!) vaśavarttinī ||
anyajanmakṛtaṃ karma śubhaṃ vā yadi vāśubham ||
sarvo pi prāpyate jñena lakṣaṇaiś ca viśeṣataḥ || (fol. 7r9–12)

Colophon

|| iti śrīsāmudrike lakṣaṇe paṃcamodhyāyaḥ || sāmudrika(!) samāptaḥ ||    || śubham astu ||    || ❖ || (fol. 7r12–13)

Microfilm Details

Reel No. A 431/10

Date of Filming 09-10-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 31-12-2007