A 431-10 Sāmudrika(lakṣaṇa)
Manuscript culture infobox
Filmed in: A 431/10
Title: Sāmudrika[lakṣaṇa]
Dimensions: 19.5 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1370
Remarks:
Reel No. A 431/10
Inventory No. 60204
Title Sāmudrikaśāstra
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Reference SSP p. 159a, no. 5960
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.5 x 11.5 cm
Binding Hole
Folios 7
Lines per Folio 15–16
Foliation figures in the middle left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1370
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
praṇamya śirasā devaṃ caṃdrojvalanaśobhitaṃ ||
sarvajñaṃ sarvadraṣṭāraṃ sarvasya jagataḥ prabhuṃ ||
puruṣāṇāṃ tathā strīṇāṃ lakṣaṇaṃ ca samagrataḥ ||
adhamottamamadhyānāṃ yathā prāha payonidhiḥ ||
śobhane hastanakṣatre grahasaumyaśubhe ravau ||
pūrvāhne(!) brāhmaṇair yuktā(!) parīkṣeta vvicakṣaṇaḥ ||
brāhmaṇaṃ prathamaṃ jñeyaṃ, tathā sarvāṃgalakṣaṇa ||
dantakeśanakhaśmaśrugaṃdhavarṇasvarādibhiḥ || (fol. 1r1–4)
End
tuṃvīpuṣpasamaṃ gaṃdhaṃ atha(!) lākṣāsugaṃdhikā ||
tasyā na grasate garbho durbhagānī(!) ca jāyate ||
caṃpakāśokapuṣpāṇāṃ yadi gaṃdho bhave(!) striyaḥ ||
subhagā sābhaven nityaṃ bharttāraṃ(!) vaśavarttinī ||
anyajanmakṛtaṃ karma śubhaṃ vā yadi vāśubham ||
sarvo pi prāpyate jñena lakṣaṇaiś ca viśeṣataḥ || (fol. 7r9–12)
Colophon
|| iti śrīsāmudrike lakṣaṇe paṃcamodhyāyaḥ || sāmudrika(!) samāptaḥ || || śubham astu || || ❖ || (fol. 7r12–13)
Microfilm Details
Reel No. A 431/10
Date of Filming 09-10-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 31-12-2007